Original

खं तमोवृतमासीच्च नासीद्भानुमतः प्रभा ।ररास पृथिवी चैव भीष्मे शांतनवे हते ॥ ११ ॥

Segmented

खम् तमः-वृतम् आसीत् च न आसीत् भानुमतः प्रभा ररास पृथिवी च एव भीष्मे शांतनवे हते

Analysis

Word Lemma Parse
खम् pos=n,g=n,c=1,n=s
तमः तमस् pos=n,comp=y
वृतम् वृ pos=va,g=n,c=1,n=s,f=part
आसीत् अस् pos=v,p=3,n=s,l=lan
pos=i
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
भानुमतः भानुमन्त् pos=n,g=m,c=6,n=s
प्रभा प्रभा pos=n,g=f,c=1,n=s
ररास रस् pos=v,p=3,n=s,l=lit
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
भीष्मे भीष्म pos=n,g=m,c=7,n=s
शांतनवे शांतनव pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part