Original

धृतराष्ट्र उवाच ।कथमासंस्तदा योधा हीना भीष्मेण संजय ।बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा ॥ १ ॥

Segmented

धृतराष्ट्र उवाच कथम् आसन् तदा योधा हीना भीष्मेण संजय बलिना देव-कल्पेन गुरु-अर्थे ब्रह्मचारिणा

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
तदा तदा pos=i
योधा योध pos=n,g=m,c=1,n=p
हीना हा pos=va,g=m,c=1,n=p,f=part
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
संजय संजय pos=n,g=m,c=8,n=s
बलिना बलि pos=n,g=m,c=3,n=s
देव देव pos=n,comp=y
कल्पेन कल्प pos=a,g=m,c=3,n=s
गुरु गुरु pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
ब्रह्मचारिणा ब्रह्मचारिन् pos=n,g=m,c=3,n=s