Original

तस्य तच्छतधा चर्म व्यधमद्दंशितात्मनः ।रथादनवरूढस्य तदद्भुतमिवाभवत् ॥ ६५ ॥

Segmented

तस्य तत् शतधा चर्म व्यधमद् दंशय्-आत्मनः रथाद् अनवरूढस्य तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
शतधा शतधा pos=i
चर्म चर्मन् pos=n,g=n,c=2,n=s
व्यधमद् विधम् pos=v,p=3,n=s,l=lan
दंशय् दंशय् pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
अनवरूढस्य अनवरूढ pos=a,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan