Original

भुजगा इव संक्रुद्धा लेलिहाना विषोल्बणाः ।ममाविशन्ति मर्माणि नेमे बाणाः शिखण्डिनः ॥ ५८ ॥

Segmented

भुजगा इव संक्रुद्धा लेलिहाना विष-उल्बणाः मे आविशन्ति मर्माणि न इमे बाणाः शिखण्डिनः

Analysis

Word Lemma Parse
भुजगा भुजग pos=n,g=m,c=1,n=p
इव इव pos=i
संक्रुद्धा संक्रुध् pos=va,g=m,c=1,n=p,f=part
लेलिहाना लेलिह् pos=va,g=m,c=1,n=p,f=part
विष विष pos=n,comp=y
उल्बणाः उल्बण pos=a,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
आविशन्ति आविश् pos=v,p=3,n=p,l=lat
मर्माणि मर्मन् pos=n,g=n,c=2,n=p
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
बाणाः बाण pos=n,g=m,c=1,n=p
शिखण्डिनः शिखण्डिन् pos=n,g=m,c=6,n=s