Original

तस्मिन्हते महासत्त्वे भरतानाममध्यमे ।न किंचित्प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ ।संमोहश्चैव तुमुलः कुरूणामभवत्तदा ॥ १०२ ॥

Segmented

तस्मिन् हते महा-सत्त्वे भरतानाम् अमध्यमे न किंचित् प्रत्यपद्यन्त पुत्राः ते भरत-ऋषभ सम्मोहः च एव तुमुलः कुरूणाम् अभवत् तदा

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
सत्त्वे सत्त्व pos=n,g=m,c=7,n=s
भरतानाम् भरत pos=n,g=m,c=6,n=p
अमध्यमे अमध्यम pos=a,g=m,c=7,n=s
pos=i
किंचित् कश्चित् pos=n,g=n,c=2,n=s
प्रत्यपद्यन्त प्रतिपद् pos=v,p=3,n=p,l=lan
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
सम्मोहः सम्मोह pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तुमुलः तुमुल pos=a,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i