Original

धारयिष्ये ततः प्राणानुत्सर्गे नियते सति ।इत्युक्त्वा तांस्तदा हंसानशेत शरतल्पगः ॥ १०० ॥

Segmented

धारयिष्ये ततः प्राणान् उत्सर्गे नियते सति इति उक्त्वा तान् तदा हंसान् अशेत शर-तल्प-गः

Analysis

Word Lemma Parse
धारयिष्ये धारय् pos=v,p=1,n=s,l=lrt
ततः ततस् pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
उत्सर्गे उत्सर्ग pos=n,g=m,c=7,n=s
नियते नियम् pos=va,g=m,c=7,n=s,f=part
सति अस् pos=va,g=m,c=7,n=s,f=part
इति इति pos=i
उक्त्वा वच् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
तदा तदा pos=i
हंसान् हंस pos=n,g=m,c=2,n=p
अशेत शी pos=v,p=3,n=s,l=lan
शर शर pos=n,comp=y
तल्प तल्प pos=n,comp=y
गः pos=a,g=m,c=1,n=s