Original

न च तेऽस्य रुजं चक्रुः पितुस्तव जनेश्वर ।स्मयमानश्च गाङ्गेयस्तान्बाणाञ्जगृहे तदा ॥ ९९ ॥

Segmented

न च ते ऽस्य रुजम् चक्रुः पितुः ते जनेश्वर स्मयमानः च गाङ्गेयः तान् बाणाञ् जगृहे तदा

Analysis

Word Lemma Parse
pos=i
pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽस्य इदम् pos=n,g=m,c=6,n=s
रुजम् रुज् pos=n,g=f,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
पितुः पितृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s
स्मयमानः स्मि pos=va,g=m,c=1,n=s,f=part
pos=i
गाङ्गेयः गाङ्गेय pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
बाणाञ् बाण pos=n,g=m,c=2,n=p
जगृहे ग्रह् pos=v,p=3,n=s,l=lit
तदा तदा pos=i