Original

शिखण्डी तु रणे राजन्विव्याधैव पितामहम् ।शरैरशनिसंस्पर्शैस्तथा सर्पविषोपमैः ॥ ९८ ॥

Segmented

शिखण्डी तु रणे राजन् विव्याध एव पितामहम् शरैः अशनि-संस्पर्शैः तथा सर्प-विष-उपमैः

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
एव एव pos=i
पितामहम् पितामह pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
अशनि अशनि pos=n,comp=y
संस्पर्शैः संस्पर्श pos=n,g=m,c=3,n=p
तथा तथा pos=i
सर्प सर्प pos=n,comp=y
विष विष pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p