Original

विजितस्तव पुत्रोऽपि भीष्मबाहुव्यपाश्रयः ।पुनः पुनः समाश्वस्य प्रायुध्यत रणोत्कटः ।अर्जुनं च रणे राजन्योधयन्स व्यराजत ॥ ९७ ॥

Segmented

विजितवान् ते पुत्रो ऽपि भीष्म-बाहु-व्यपाश्रयः पुनः पुनः समाश्वस्य प्रायुध्यत रण-उत्कटः अर्जुनम् च रणे राजन् योधयन् स व्यराजत

Analysis

Word Lemma Parse
विजितवान् विजि pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
भीष्म भीष्म pos=n,comp=y
बाहु बाहु pos=n,comp=y
व्यपाश्रयः व्यपाश्रय pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
समाश्वस्य समाश्वस् pos=vi
प्रायुध्यत प्रयुध् pos=v,p=3,n=s,l=lan
रण रण pos=n,comp=y
उत्कटः उत्कट pos=a,g=m,c=1,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
pos=i
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
योधयन् योधय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
व्यराजत विराज् pos=v,p=3,n=s,l=lan