Original

स हि तं समरे राजन्विजित्य विजयोऽर्जुनः ।भीष्ममेवाभिदुद्राव सर्वसैन्यस्य पश्यतः ॥ ९६ ॥

Segmented

स हि तम् समरे राजन् विजित्य विजयो ऽर्जुनः भीष्मम् एव अभिदुद्राव सर्व-सैन्यस्य पश्यतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विजित्य विजि pos=vi
विजयो विजय pos=a,g=m,c=1,n=s
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
एव एव pos=i
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
पश्यतः दृश् pos=va,g=n,c=6,n=s,f=part