Original

तं भारतमहामात्रं पाण्डवानां महारथः ।जेतुं नोत्सहते कश्चिन्नाप्युद्यातुं कथंचन ।ऋते महेन्द्रतनयं श्वेताश्वं कृष्णसारथिम् ॥ ९५ ॥

Segmented

तम् भारत-महामात्रम् पाण्डवानाम् महा-रथः जेतुम् न उत्सहते कश्चिद् न अपि उद्या कथंचन ऋते महा-इन्द्र-तनयम् श्वेताश्वम् कृष्णसारथिम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भारत भारत pos=n,comp=y
महामात्रम् महामात्र pos=n,g=m,c=2,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
जेतुम् जि pos=vi
pos=i
उत्सहते उत्सह् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
उद्या उद्या pos=vi
कथंचन कथंचन pos=i
ऋते ऋते pos=i
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
तनयम् तनय pos=n,g=m,c=2,n=s
श्वेताश्वम् श्वेताश्व pos=n,g=m,c=2,n=s
कृष्णसारथिम् कृष्णसारथि pos=n,g=m,c=2,n=s