Original

यथाग्निरिन्धनं प्राप्य ज्वलेद्दीप्तार्चिरुल्बणः ।तथा जज्वाल पुत्रस्ते पाण्डवान्वै विनिर्दहन् ॥ ९४ ॥

Segmented

यथा अग्निः इन्धनम् प्राप्य ज्वलेद् दीप्त-अर्चिः उल्बणः तथा जज्वाल पुत्रः ते पाण्डवान् वै विनिर्दहन्

Analysis

Word Lemma Parse
यथा यथा pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
इन्धनम् इन्धन pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
ज्वलेद् ज्वल् pos=v,p=3,n=s,l=vidhilin
दीप्त दीप् pos=va,comp=y,f=part
अर्चिः अर्चिस् pos=n,g=m,c=1,n=s
उल्बणः उल्बण pos=a,g=m,c=1,n=s
तथा तथा pos=i
जज्वाल ज्वल् pos=v,p=3,n=s,l=lit
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
वै वै pos=i
विनिर्दहन् विनिर्दह् pos=va,g=m,c=1,n=s,f=part