Original

विनिर्भिन्नाः शरैस्तीक्ष्णैर्निपेतुर्धरणीतले ।शरातुरास्तथैवान्ये दन्तिनो विद्रुता दिशः ॥ ९३ ॥

Segmented

विनिर्भिन्नाः शरैः तीक्ष्णैः निपेतुः धरणी-तले शर-आतुराः तथा एव अन्ये दन्तिनो विद्रुता दिशः

Analysis

Word Lemma Parse
विनिर्भिन्नाः विनिर्भिद् pos=va,g=m,c=1,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
शर शर pos=n,comp=y
आतुराः आतुर pos=a,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
दन्तिनो दन्तिन् pos=n,g=m,c=1,n=p
विद्रुता विद्रु pos=va,g=m,c=1,n=p,f=part
दिशः दिश् pos=n,g=f,c=2,n=p