Original

दुःशासनेन समरे रथिनो विरथीकृताः ।सादिनश्च महाराज दन्तिनश्च महाबलाः ॥ ९२ ॥

Segmented

दुःशासनेन समरे रथिनो विरथीकृताः सादिनः च महा-राज दन्तिन् च महा-बलाः

Analysis

Word Lemma Parse
दुःशासनेन दुःशासन pos=n,g=m,c=3,n=s
समरे समर pos=n,g=n,c=7,n=s
रथिनो रथिन् pos=n,g=m,c=1,n=p
विरथीकृताः विरथीकृ pos=va,g=m,c=1,n=p,f=part
सादिनः सादिन् pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दन्तिन् दन्तिन् pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p