Original

यदेकः समरे पार्थान्सानुगान्समयोधयत् ।न चैनं पाण्डवा युद्धे वारयामासुरुल्बणम् ॥ ९१ ॥

Segmented

यद् एकः समरे पार्थान् स अनुगान् समयोधयत् न च एनम् पाण्डवा युद्धे वारयामासुः उल्बणम्

Analysis

Word Lemma Parse
यद् यत् pos=i
एकः एक pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
पार्थान् पार्थ pos=n,g=m,c=2,n=p
pos=i
अनुगान् अनुग pos=a,g=m,c=2,n=p
समयोधयत् संयोधय् pos=v,p=3,n=s,l=lan
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
वारयामासुः वारय् pos=v,p=3,n=p,l=lit
उल्बणम् उल्बण pos=a,g=m,c=2,n=s