Original

कर्मणा तेन समरे तव पुत्रस्य धन्विनः ।दुःशासनस्य तुतुषुः सर्वे लोका महात्मनः ॥ ९० ॥

Segmented

कर्मणा तेन समरे तव पुत्रस्य धन्विनः दुःशासनस्य तुतुषुः सर्वे लोका महात्मनः

Analysis

Word Lemma Parse
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
समरे समर pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
धन्विनः धन्विन् pos=a,g=m,c=6,n=s
दुःशासनस्य दुःशासन pos=n,g=m,c=6,n=s
तुतुषुः तुष् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
लोका लोक pos=n,g=m,c=1,n=p
महात्मनः महात्मन् pos=a,g=m,c=6,n=s