Original

सात्यकिं रभसं युद्धे द्रौणिर्ब्राह्मणपुंगवः ।आजघानोरसि क्रुद्धो नाराचेन परंतपः ॥ ९ ॥

Segmented

सात्यकिम् रभसम् युद्धे द्रौणिः ब्राह्मण-पुंगवः आजघान उरसि क्रुद्धो नाराचेन परंतपः

Analysis

Word Lemma Parse
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
रभसम् रभस pos=a,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
नाराचेन नाराच pos=n,g=m,c=3,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s