Original

तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम् ।अयोधयत यत्पार्थं जुगोप च यतव्रतम् ॥ ८९ ॥

Segmented

तत्र अद्भुतम् अपश्याम तव पुत्रस्य पौरुषम् अयोधयत यत् पार्थम् जुगोप च यत-व्रतम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
अयोधयत योधय् pos=v,p=3,n=s,l=lan
यत् यत् pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
जुगोप गुप् pos=v,p=3,n=s,l=lit
pos=i
यत यम् pos=va,comp=y,f=part
व्रतम् व्रत pos=n,g=m,c=2,n=s