Original

स समन्तात्परिवृतो भारतो भरतर्षभ ।निर्ददाह रणे शूरान्वनं वह्निरिव ज्वलन् ॥ ८८ ॥

Segmented

स समन्तात् परिवृतो भारतो भरत-ऋषभ निर्ददाह रणे शूरान् वनम् वह्निः इव ज्वलन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समन्तात् समन्तात् pos=i
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
भारतो भारत pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
निर्ददाह निर्दह् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
शूरान् शूर pos=n,g=m,c=2,n=p
वनम् वन pos=n,g=n,c=2,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
इव इव pos=i
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part