Original

तथैव पाण्डवा राजन्सैन्येन महता वृताः ।भीष्मं प्रच्छादयामासुर्मेघा इव दिवाकरम् ॥ ८७ ॥

Segmented

तथा एव पाण्डवा राजन् सैन्येन महता वृताः भीष्मम् प्रच्छादयामासुः मेघा इव दिवाकरम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सैन्येन सैन्य pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
वृताः वृ pos=va,g=m,c=1,n=p,f=part
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
प्रच्छादयामासुः प्रच्छादय् pos=v,p=3,n=p,l=lit
मेघा मेघ pos=n,g=m,c=1,n=p
इव इव pos=i
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s