Original

तथैव च चमूं सर्वां पाण्डवानां महारथः ।अप्रैषीत्समरे तीक्ष्णैः परलोकाय मारिष ॥ ८६ ॥

Segmented

तथा एव च चमूम् सर्वाम् पाण्डवानाम् महा-रथः अप्रैषीत् समरे तीक्ष्णैः पर-लोकाय मारिष

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
pos=i
चमूम् चमू pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अप्रैषीत् प्रेष् pos=v,p=3,n=s,l=lun
समरे समर pos=n,g=m,c=7,n=s
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
पर पर pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
मारिष मारिष pos=n,g=m,c=8,n=s