Original

अचिन्तयित्वा तान्बाणान्पिता देवव्रतस्तव ।अर्जुनं समरे क्रुद्धं वारयामास सायकैः ॥ ८५ ॥

Segmented

अचिन्तयित्वा तान् बाणान् पिता देवव्रतः ते अर्जुनम् समरे क्रुद्धम् वारयामास सायकैः

Analysis

Word Lemma Parse
अचिन्तयित्वा अचिन्तयित्वा pos=i
तान् तद् pos=n,g=m,c=2,n=p
बाणान् बाण pos=n,g=m,c=2,n=p
पिता पितृ pos=n,g=m,c=1,n=s
देवव्रतः देवव्रत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
वारयामास वारय् pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p