Original

एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ ।शरैर्नानाविधैस्तूर्णं पितामहमुपाद्रवत् ॥ ८४ ॥

Segmented

एवम् उक्तवान् तु पार्थेन शिखण्डी भरत-ऋषभ शरैः नानाविधैः तूर्णम् पितामहम् उपाद्रवत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
शरैः शर pos=n,g=m,c=3,n=p
नानाविधैः नानाविध pos=a,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
पितामहम् पितामह pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan