Original

यः शक्तः समरे भीष्मं योधयेत पितामहम् ।ऋते त्वां पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते ॥ ८३ ॥

Segmented

यः शक्तः समरे भीष्मम् योधयेत पितामहम् ऋते त्वाम् पुरुष-व्याघ्र सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
योधयेत योधय् pos=v,p=3,n=s,l=vidhilin
पितामहम् पितामह pos=n,g=m,c=2,n=s
ऋते ऋते pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s