Original

किं ते विवक्षया वीर जहि भीष्मं महारथम् ।न ह्यन्यमनुपश्यामि कंचिद्यौधिष्ठिरे बले ॥ ८२ ॥

Segmented

किम् ते विवक्षया वीर जहि भीष्मम् महा-रथम् न हि अन्यम् अनुपश्यामि कंचिद् यौधिष्ठिरे बले

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विवक्षया विवक्षा pos=n,g=f,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
जहि हा pos=v,p=2,n=s,l=lot
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
हि हि pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
अनुपश्यामि अनुपश् pos=v,p=1,n=s,l=lat
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
यौधिष्ठिरे यौधिष्ठिर pos=a,g=n,c=7,n=s
बले बल pos=n,g=n,c=7,n=s