Original

अर्जुनस्तु महाराज शिखण्डिनमभाषत ।अभित्वरस्व त्वरितो जहि चैनं पितामहम् ॥ ८१ ॥

Segmented

अर्जुनः तु महा-राज शिखण्डिनम् अभाषत अभित्वरस्व त्वरितो जहि च एनम् पितामहम्

Analysis

Word Lemma Parse
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan
अभित्वरस्व अभित्वर् pos=v,p=2,n=s,l=lot
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
जहि हा pos=v,p=2,n=s,l=lot
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s