Original

स्त्रीत्वं तत्संस्मरन्राजन्सर्वलोकस्य पश्यतः ।न जघान रणे भीष्मः स च तं नावबुद्धवान् ॥ ८० ॥

Segmented

स्त्री-त्वम् तत् संस्मरन् राजन् सर्व-लोकस्य पश्यतः न जघान रणे भीष्मः स च तम् न अवबुध्

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
संस्मरन् संस्मृ pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
pos=i
जघान हन् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अवबुध् अवबुध् pos=va,g=m,c=1,n=s,f=part