Original

भीष्मस्य निधनार्थाय पार्थस्य विजयाय च ।युयुधाते रणे वीरौ सौभद्रकुरुपुंगवौ ॥ ८ ॥

Segmented

भीष्मस्य निधन-अर्थाय पार्थस्य विजयाय च युयुधाते रणे वीरौ सौभद्र-कुरु-पुंगवौ

Analysis

Word Lemma Parse
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
निधन निधन pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
विजयाय विजय pos=n,g=m,c=4,n=s
pos=i
युयुधाते युध् pos=v,p=3,n=d,l=lit
रणे रण pos=n,g=m,c=7,n=s
वीरौ वीर pos=n,g=m,c=1,n=d
सौभद्र सौभद्र pos=n,comp=y
कुरु कुरु pos=n,comp=y
पुंगवौ पुंगव pos=n,g=m,c=1,n=d