Original

शिखण्डी तु रणे भीष्ममासाद्य भरतर्षभ ।दशभिर्दशभिर्बाणैराजघान महाहवे ॥ ७८ ॥

Segmented

शिखण्डी तु रणे भीष्मम् आसाद्य भरत-ऋषभ दशभिः दशभिः बाणैः आजघान महा-आहवे

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s