Original

न कश्चिदेनं समरे प्रत्युद्याति महारथः ।ऋते पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम् ।शिखण्डिनं च समरे पाञ्चाल्यममितौजसम् ॥ ७७ ॥

Segmented

न कश्चिद् एनम् समरे प्रत्युद्याति महा-रथः ऋते पाण्डु-सुतम् वीरम् श्वेताश्वम् कृष्णसारथिम् शिखण्डिनम् च समरे पाञ्चाल्यम् अमित-ओजसम्

Analysis

Word Lemma Parse
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
प्रत्युद्याति प्रत्युद्या pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
ऋते ऋते pos=i
पाण्डु पाण्डु pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
श्वेताश्वम् श्वेताश्व pos=n,g=m,c=2,n=s
कृष्णसारथिम् कृष्णसारथि pos=n,g=m,c=2,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
pos=i
समरे समर pos=n,g=n,c=7,n=s
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
अमित अमित pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s