Original

तांश्च सर्वान्रणे योधान्प्रेतराजपुरं प्रति ।नीतानमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम् ॥ ७६ ॥

Segmented

तान् च सर्वान् रणे योधान् प्रेतराज-पुरम् प्रति नीतान् अमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
योधान् योध pos=n,g=m,c=2,n=p
प्रेतराज प्रेतराज pos=n,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
नीतान् नी pos=va,g=m,c=2,n=p,f=part
अमन्यन्त मन् pos=v,p=3,n=p,l=lan
जना जन pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s