Original

न तत्रासीन्महाराज सोमकानां महारथः ।यः संप्राप्य रणे भीष्मं जीविते स्म मनो दधे ॥ ७५ ॥

Segmented

न तत्र आसीत् महा-राज सोमकानाम् महा-रथः यः सम्प्राप्य रणे भीष्मम् जीविते स्म मनो दधे

Analysis

Word Lemma Parse
pos=i
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सोमकानाम् सोमक pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
सम्प्राप्य सम्प्राप् pos=vi
रणे रण pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
जीविते जीवित pos=n,g=n,c=7,n=s
स्म स्म pos=i
मनो मनस् pos=n,g=n,c=2,n=s
दधे धा pos=v,p=3,n=s,l=lit