Original

अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः ।संग्रामे भीष्ममासाद्य सवाजिरथकुञ्जराः ।जग्मुस्ते परलोकाय व्यादितास्यमिवान्तकम् ॥ ७४ ॥

Segmented

अपरावर्तिनः शूराः सुवर्ण-विकृत-ध्वजाः संग्रामे भीष्मम् आसाद्य स वाजि-रथ-कुञ्जराः जग्मुः ते पर-लोकाय व्यात्त-आस्यम् इव अन्तकम्

Analysis

Word Lemma Parse
अपरावर्तिनः अपरावर्तिन् pos=a,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
सुवर्ण सुवर्ण pos=n,comp=y
विकृत विकृ pos=va,comp=y,f=part
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
संग्रामे संग्राम pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
pos=i
वाजि वाजिन् pos=n,comp=y
रथ रथ pos=n,comp=y
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
पर पर pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
व्यात्त व्यादा pos=va,comp=y,f=part
आस्यम् आस्य pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s