Original

पातयन्रथिनो राजन्गजांश्च सह सादिभिः ।मुण्डतालवनानीव चकार स रथव्रजान् ॥ ६८ ॥

Segmented

पातयन् रथिनो राजन् गजान् च सह सादिभिः मुण्ड-ताल-वनानि इव चकार स रथ-व्रजान्

Analysis

Word Lemma Parse
पातयन् पातय् pos=va,g=m,c=1,n=s,f=part
रथिनो रथिन् pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
गजान् गज pos=n,g=m,c=2,n=p
pos=i
सह सह pos=i
सादिभिः सादिन् pos=n,g=m,c=3,n=p
मुण्ड मुण्ड pos=a,comp=y
ताल ताल pos=n,comp=y
वनानि वन pos=n,g=n,c=2,n=p
इव इव pos=i
चकार कृ pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
व्रजान् व्रज pos=n,g=m,c=2,n=p