Original

सुवर्णपुङ्खैरिषुभिः शितैः संनतपर्वभिः ।नादयन्स दिशो भीष्मः प्रदिशश्च महायशाः ॥ ६७ ॥

Segmented

सुवर्ण-पुङ्खैः इषुभिः शितैः संनत-पर्वभिः नादयन् स दिशो भीष्मः प्रदिशः च महा-यशाः

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
नादयन् नादय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
दिशो दिश् pos=n,g=f,c=2,n=p
भीष्मः भीष्म pos=n,g=m,c=1,n=s
प्रदिशः प्रदिश् pos=n,g=f,c=2,n=p
pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s