Original

यथा हि सुमहानग्निः कक्षे चरति सानिलः ।तथा जज्वाल भीष्मोऽपि दिव्यान्यस्त्राण्युदीरयन् ॥ ६६ ॥

Segmented

यथा हि सु महान् अग्निः कक्षे चरति स अनिलः तथा जज्वाल भीष्मो ऽपि दिव्यानि अस्त्राणि उदीरय्

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
कक्षे कक्ष pos=n,g=m,c=7,n=s
चरति चर् pos=v,p=3,n=s,l=lat
pos=i
अनिलः अनिल pos=n,g=m,c=1,n=s
तथा तथा pos=i
जज्वाल ज्वल् pos=v,p=3,n=s,l=lit
भीष्मो भीष्म pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
उदीरय् उदीरय् pos=va,g=m,c=1,n=s,f=part