Original

रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः ।शरसंघमहाज्वालः क्षत्रियान्समरेऽदहत् ॥ ६५ ॥

Segmented

रथ-अग्नि-अगारः चाप-अर्चिः असि-शक्ति-गदा-इन्धनः शर-संघ-महा-ज्वालः क्षत्रियान् समरे ऽदहत्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
अगारः अगार pos=n,g=m,c=1,n=s
चाप चाप pos=n,comp=y
अर्चिः अर्चिस् pos=n,g=m,c=1,n=s
असि असि pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
गदा गदा pos=n,comp=y
इन्धनः इन्धन pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
संघ संघ pos=n,comp=y
महा महत् pos=a,comp=y
ज्वालः ज्वाला pos=n,g=m,c=1,n=s
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
ऽदहत् दह् pos=v,p=3,n=s,l=lan