Original

सोमकांश्च रणे भीष्मो जघ्ने पार्थपदानुगान् ।न्यवारयत सैन्यं च पाण्डवानां महारथः ॥ ६४ ॥

Segmented

सोमकान् च रणे भीष्मो जघ्ने पार्थ-पदानुगान् न्यवारयत सैन्यम् च पाण्डवानाम् महा-रथः

Analysis

Word Lemma Parse
सोमकान् सोमक pos=n,g=m,c=2,n=p
pos=i
रणे रण pos=n,g=m,c=7,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
जघ्ने हन् pos=v,p=3,n=s,l=lit
पार्थ पार्थ pos=n,comp=y
पदानुगान् पदानुग pos=a,g=m,c=2,n=p
न्यवारयत निवारय् pos=v,p=3,n=s,l=lan
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s