Original

शिखण्डी तु समासाद्य भरतानां पितामहम् ।इषुभिस्तूर्णमव्यग्रो बहुभिः स समाचिनोत् ॥ ६३ ॥

Segmented

शिखण्डी तु समासाद्य भरतानाम् पितामहम् इषुभिः तूर्णम् अव्यग्रो बहुभिः स समाचिनोत्

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
तु तु pos=i
समासाद्य समासादय् pos=vi
भरतानाम् भरत pos=n,g=m,c=6,n=p
पितामहम् पितामह pos=n,g=m,c=2,n=s
इषुभिः इषु pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
अव्यग्रो अव्यग्र pos=a,g=m,c=1,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
समाचिनोत् समाचि pos=v,p=3,n=s,l=lan