Original

ततस्ते तावकाः शूराः पाण्डवं रभसं रणे ।सर्वेऽभ्यधावन्क्रोशन्तस्तदद्भुतमिवाभवत् ॥ ६१ ॥

Segmented

ततस् ते तावकाः शूराः पाण्डवम् रभसम् रणे सर्वे ऽभ्यधावन् क्रोशन्तः तत् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
तावकाः तावक pos=a,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
रभसम् रभस pos=a,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽभ्यधावन् अभिधाव् pos=v,p=3,n=p,l=lan
क्रोशन्तः क्रुश् pos=va,g=m,c=1,n=p,f=part
तत् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan