Original

ततोऽर्जुनो महाराज भीष्ममभ्यद्रवद्द्रुतम् ।शिखण्डिनं पुरस्कृत्य ततो युद्धमवर्तत ॥ ६० ॥

Segmented

ततो ऽर्जुनो महा-राज भीष्मम् अभ्यद्रवद् द्रुतम् शिखण्डिनम् पुरस्कृत्य ततो युद्धम् अवर्तत

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
अभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
द्रुतम् द्रुतम् pos=i
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan