Original

प्राग्ज्योतिषस्ततो हित्वा पाण्डवं पाण्डुपूर्वज ।प्रययौ त्वरितो राजन्द्रुपदस्य रथं प्रति ॥ ५९ ॥

Segmented

प्राग्ज्योतिषः ततस् हित्वा पाण्डवम् पाण्डु-पूर्वज प्रययौ त्वरितो राजन् द्रुपदस्य रथम् प्रति

Analysis

Word Lemma Parse
प्राग्ज्योतिषः प्राग्ज्योतिष pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
हित्वा हा pos=vi
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पूर्वज पूर्वज pos=n,g=m,c=8,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i