Original

शिखण्डिनं च कौन्तेयो याहि याहीत्यचोदयत् ।भीष्मं प्रति महाराज जह्येनमिति चाब्रवीत् ॥ ५८ ॥

Segmented

शिखण्डिनम् च कौन्तेयो याहि याहि इति अचोदयत् भीष्मम् प्रति महा-राज जहि एनम् इति च अब्रवीत्

Analysis

Word Lemma Parse
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
याहि या pos=v,p=2,n=s,l=lot
याहि या pos=v,p=2,n=s,l=lot
इति इति pos=i
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जहि हा pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan