Original

अर्जुनस्तु रणे नागमायान्तं रजतोपमम् ।विमलैरायसैस्तीक्ष्णैरविध्यत महारणे ॥ ५७ ॥

Segmented

अर्जुनः तु रणे नागम् आयान्तम् रजत-उपमम् विमलैः आयसैः तीक्ष्णैः अविध्यत महा-रणे

Analysis

Word Lemma Parse
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
नागम् नाग pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
रजत रजत pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
विमलैः विमल pos=a,g=m,c=3,n=p
आयसैः आयस pos=a,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
अविध्यत व्यध् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s