Original

ततो गजगतो राजा भगदत्तः प्रतापवान् ।अर्जुनं शरवर्षेण वारयामास संयुगे ॥ ५६ ॥

Segmented

ततो गज-गतः राजा भगदत्तः प्रतापवान् अर्जुनम् शर-वर्षेण वारयामास संयुगे

Analysis

Word Lemma Parse
ततो ततस् pos=i
गज गज pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
भगदत्तः भगदत्त pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s