Original

तमापतन्तं सहसा महेन्द्रगजसंनिभम् ।परं यत्नं समास्थाय बीभत्सुः प्रत्यपद्यत ॥ ५५ ॥

Segmented

तम् आपतन्तम् सहसा महा-इन्द्र-गज-संनिभम् परम् यत्नम् समास्थाय बीभत्सुः प्रत्यपद्यत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
गज गज pos=n,comp=y
संनिभम् संनिभ pos=a,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
समास्थाय समास्था pos=vi
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan