Original

प्रत्युद्ययौ च तं पार्थं भगदत्तः प्रतापवान् ।त्रिधा भिन्नेन नागेन मदान्धेन महाबलः ॥ ५४ ॥

Segmented

प्रत्युद्ययौ च तम् पार्थम् भगदत्तः प्रतापवान् त्रिधा भिन्नेन नागेन मद-अन्धेन महा-बलः

Analysis

Word Lemma Parse
प्रत्युद्ययौ प्रत्युद्या pos=v,p=3,n=s,l=lit
pos=i
तम् तद् pos=n,g=m,c=2,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
भगदत्तः भगदत्त pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
त्रिधा त्रिधा pos=i
भिन्नेन भिन्न pos=a,g=m,c=3,n=s
नागेन नाग pos=n,g=m,c=3,n=s
मद मद pos=n,comp=y
अन्धेन अन्ध pos=a,g=m,c=3,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s