Original

अर्जुनः प्राप्य गाङ्गेयं पीडयन्निशितैः शरैः ।अभ्यद्रवत संयत्तं वने मत्तमिव द्विपम् ॥ ५३ ॥

Segmented

अर्जुनः प्राप्य गाङ्गेयम् पीडयन् निशितैः शरैः अभ्यद्रवत संयत्तम् वने मत्तम् इव द्विपम्

Analysis

Word Lemma Parse
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
पीडयन् पीडय् pos=va,g=m,c=1,n=s,f=part
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
अभ्यद्रवत अभिद्रु pos=v,p=3,n=s,l=lan
संयत्तम् संयत् pos=va,g=m,c=2,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
द्विपम् द्विप pos=n,g=m,c=2,n=s