Original

गदां विनिहतां दृष्ट्वा पार्षतः शत्रुसूदनः ।द्रोणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम् ॥ ५० ॥

Segmented

गदाम् विनिहताम् दृष्ट्वा पार्षतः शत्रु-सूदनः द्रोणाय शक्तिम् चिक्षेप सर्व-पारशवाम् शुभाम्

Analysis

Word Lemma Parse
गदाम् गदा pos=n,g=f,c=2,n=s
विनिहताम् विनिहन् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
पार्षतः पार्षत pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
सूदनः सूदन pos=a,g=m,c=1,n=s
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
पारशवाम् पारशव pos=a,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s