Original

तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनः ।दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ ५ ॥

Segmented

ताम् शक्तिम् पतिताम् दृष्ट्वा कार्ष्णिः परम-कोपनः दुर्योधनम् त्रिभिः बाणैः बाह्वोः उरसि च अर्पयत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
पतिताम् पत् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
कार्ष्णिः कार्ष्णि pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
कोपनः कोपन pos=a,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
बाह्वोः बाहु pos=n,g=m,c=7,n=d
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
अर्पयत् अर्पय् pos=v,p=3,n=s,l=lan